अवधानस्य विस्तारः-



अवधानस्य सम्प्रत्यय:- (concept of Attention)

शिक्षायाः क्षेत्र अवधानस्य अत्यधिकं महत्त्वं वर्तते। शिक्षणकार्यसम्पनाय शिक्षकस्य सर्व- प्रथमकार्यम् अस्ति । यन् सः अध्ययनस्य विषयम इत्थं प्रस्तुतः कूर्यात् । येन छात्रस्य ध्यान विषयं प्रति आकर्षितं स्यात् । तथैव जीवनस्य प्रत्येक क्षणे विभिन्न वस्तुनि पश्यामः तस्मिन् विषये श्रृणुम: विचारानुभव च कुर्मः तेषु काचन वानीः वयं स्पष्टरूपेण काधन अस्पष्टरूपेण मस्तिष्कले स्थापयामासः । चेतन जीवने कश्चित किमपि कार्य विना अवधान न कर्तुं शक्नोति ।। अवधानस्य सम्बन्धः ज्ञानेन अस्ति । अवधानेन अस्माकं चेतना एकस्यां वानीया केन्द्रीत भवति ।

अवधानस्यार्थः- (Meaning of Attention

ध्यान दातव्यम्" इति अवधानम् एषा एका मानसिक क्रिया अस्ति । मनुष्यः स्वः वातावरणे बहुविध वस्तुनां सम्पर्कम् आगच्छति । तथापि सर्वेषु समानरुपेण अवधानं ध्यानं वा ददाति । अनेन प्रकारेण चेतना कस्यापि वस्तु विशेषोपरि केन्द्रीत- करणम् अवधानम् अस्ति । अत्र वस्तुविशेषस्य चयन विधाय तस्योपरि चेतना केन्द्रीत करोति। एषा चयनात्मक प्रक्रिया एव अवधान ध्यानं वा वर्तते ।