User:Krishgoud95/sandbox

ऋणः तथा क्रय विक्रय अनुशयः

ऋणः सपदणा धर्म्या मासवृद्धिः पणाशतस्य । पञ्चपणा व्यावहारिकी। दशपणा कान्तारगाम् । विशतिपणा सामुद्राणाम्। धान्यवृद्धिः सस्यनिष्प्त्तावुपार्धावरं मूल्यकृता वर्धेत । प्रक्षेपवृद्धिरुदयादर्धं संनिधनसन्ना वार्षिकी देया । चिरप्रवासः संस्तम्भप्रविष्टो वा मूल्यद्विगुणां दध्यात् । त्र्प्रकृत्वा वृद्धिं साघयतो वा मूल्यं वा वृद्धिमारोप्य श्रावयतो बन्धचतुर्गुणो दण्डः । तुच्छचतुरश्रावणायामभूतचतुर्गुणाः । तस्य त्रिभागमादाता दध्यात् । शेषं प्रदाता । दीर्घसत्रव्याधिगुरुद्धं बालमसारं वा नर्णमनुवर्धेत। मुच्यमानमृणामप्रतिह्णतो द्वादशपणो दण्डः ।कारणापदेशेन निवृत्तवृद्धिकमन्यत्र तिष्ठेत् । दशवर्षोपेक्षितमृणमप्रतिग्राह्यमन्यत्र तिष्ठेत् । दशवर्षोपेक्षितमृणमप्रतिर्गाह्यमन्यत्र

बालवृद्धव्याधितव्यसनिप्रोषितदेशत्यागराज्यविभ्रमेभ्यः| प्रतस्य पुत्राः कुसीदं दध्युः । दायादा वा रिक्थहराः सहग्राहिणाः प्रतिभुवो वा। न प्रातिभाव्यमन्यदसारं बाल्प्रातिभाव्यम् । त्र्प्रसंरव्यातदेशकालं तु पुत्राः पौत्रा दायादा वा रिक्थं हरमणा दध्युः। जीवितविवाहभूमिप्रातिभाव्यवसंरव्यातदेशकालं तु पौत्रा वा वहेयुः । नानर्णसमवाये तु नैकं द्वौ युगपदभिवदेयातामन्यत्र प्रतिष्ठमानात् । तत्रापि गृहीतनुपूव्य्रा राजश्रोत्रियद्रव्यं वा पूर्वं प्रतिपादयेत् । दम्पत्योः पितापुत्रयोः भ्रातृणां चाविभत्त्कानां परस्परकृतमृण्मसाध्यम् । अप्रग्राह्याः कर्मकालेषु कर्षका राजपुरुषाश्र्व । प्रतस्य पुत्राः कुसीदं दध्युः । दायादा वा रिक्थहराः सहग्राहिणाः प्रतिभुवो वा। न प्रातिभाव्यमन्यदसारं बाल्प्रातिभाव्यम् । त्र्प्रसंरव्यातदेशकालं तु पुत्राः पौत्रा दायादा वा रिक्थं हरमणा दध्युः। ज्वितविवाहभूमिप्रातिभाव्यवसंरव्यातदेशकालं तु पौत्रा वा वहेयुः । नानर्णसमवाये तु नैकं द्वौ युगपदभिवदेयातामन्यत्र प्रतिष्ठमानात् । तत्रापि गृहीतनुपूव्य्रा राजश्रोत्रियद्रव्यं वा पूर्वं प्रतिपादयेत् । दम्पत्योः पितापुत्रयोः भ्रात्दृणां चाविभत्त्कानां परस्परकृतमृण्मसाध्यम् । अतप्रग्राह्याः कर्मकालेषु कर्षका राजपुरुषाश्र्व । स्त्री चाप्रतिश्राविणी पतिकृतमृण्मन्यत्र गोपालकार्द्धसीतिकेभ्यः । पतिस्तु ग्राह्यः ।स्त्रीकृतमृणमप्रतिविधाय प्रोषित इति संप्रतिपत्तावृत्तमः । अप्रसंप्रतिपत्तौ तु साक्षिणः प्रमाणम। प्रात्ययिकाः शुचयो Sनुमता वा व्यवरा त्र्प्रथ्र्याः । पक्षानुमतो वा द्वौ । ऋणां प्रति न त्वेवैकः । प्रतिषिद्धाः स्यालसहायाबद्धधनिकच्हारणिकवैरिन्यङ्गधृतदण्डाः । पूर्वे चाव्यवहार्याः । राजश्रोत्रियग्रामभृतकुष्ठिव्रणिनःपतितचण्डालकुत्सितकर्माणोSन्धबधिरमूकाहंवादिनः स्त्रीराजपुरुषाश्र्वन्यत्र स्ववर्गेभ्यः । पारुष्यस्तेयसंग्रहणेषु तु वैरिस्यालसहायवर्जाः । सहस्यव्यवहारेष्वेका स्त्री पुरुष उपश्रोता उपद्रष्टा वा साक्षी स्याद्राजतापसवर्जम। स्वामिनो भृत्यानामृत्विगाचार्याः शिष्याणां मातापितरौ पुत्राणां चानेग्रहेण साक्ष्यं कुर्युः । तेषामितरे वा। परस्पराभियोगे चैषामुत्तमाः परोत्त्का दशबन्धं दध्यु रवराः पञ्चबन्धम। इति साक्ष्यधिकारः। ब्रह्मणां ब्रूयात्सत्यं ब्रूहीति। राजन्यं वैश्यं वा मा तवेष्टापूर्तफलं। कपालहस्तः शत्रृबलं भिक्षार्थि गच्छेरिति। शूद्रं जन्ममरणान्तरे यद्वः पुण्यफलं तद्राजानं गच्छेत। राज्ञश्र्चा किल्बिषं युषमान् । अप्रन्यथावादे दण्डश्र्वानुबधः। पश्र्वाच्हदपि ज्ञायेत यथादृष्टश्रृतम् । एकमन्त्राः सत्यमवहरतेत्यनवहरतां सप्तरात्रादूध्र्व द्वदशपणो दण्डः । त्रिपक्षादूध्र्वमभियोगं दध्युः साक्षिभेदे यतो बहवः शुचयो नुमता वा ततो नियच्छेयुः । मध्यं वा गृह्णीयुः । तद्वा द्रव्यं राजा हरेत् । साक्षिणाश् चेदभियोगादूनं ब्रूयुरतिरित्तस्याभियोत्का बन्धं दध्यात् । त्र्प्रतिरिक्तं राजा हरेत् । बालिश्यादभियोक्तुर्वा दुःश्रुतं दुर्लिखित प्रेताभिनिर्वेशं वा समीक्ष्य साक्षिप्रत्यमेव स्यातु। साक्षिबालिश्येष्वेव प्रृथगनुपयोगे देशकालकार्याणां पूर्वमध्यमोत्तमा दण्डा इत्यौशनसाः । कूटसाक्षिणो यमर्थमभूतं वा नाशयोयुस्तह्शगुणां दण्डं दध्युरिति मानवाः । बालिश्याद्वा विसंवादयतां चित्रो घात इति बार्हस्पत्याः । नेति कौटिल्यः । ध्रुवं हि साक्षिभिः श्रोतव्यम् । त्र्प्रश्रृण्वतां चतुर्विशपिपणो दण्डः । ततो Sर्धमब्रुवाणाम् । देशकामाविदूरस्थान्साक्षिणाः प्रतिपादयेत् । दूरस्थानप्रसारान्वा स्वामिवाक्येन साधयेत् ।


क्रय तथा विक्रय विक्रीय पण्यमप्रयच्छतो द्वादशपणो दण्डः। अप्रन्यत्र द्षोपनिपाताविषह्मेभ्यः।पण्यदोषो दोषः। राजच्होराग्न्युदकबाध उपनिपातः। बहुगुणाहीनमार्तक्रुतं वाविषह्मम्| वैदेहकानामेकरात्रमनुशयः। कर्षकाणां त्रिरात्रम। गोरक्षकाणां पञ्चरात्रम् । व्यामिश्रणामुत्तमानां च वर्णानां विवृत्तिविक्र्ये सप्तरात्रम्। अप्रातिपातिकानां पण्यानामन्यत्राविक्रयमित्यविरोधेनानुशयो देयः| तस्यातिक्रमे चतुर्विशतिपणो दण्डः। त्र्प्रन्यअत्र दोषोपनिपाताविष्हह्येभ्यः। समानश्र्चावुशयो विक्रेतुरनुशयेन| विवाहानां तु त्रयाणां पूर्वेषां वर्णानां पाणिग्रहणात्सिद्धमुपावर्तनम् । शूद्राणां च प्रकर्मणाः। वृत्तपाणि ग्रहणयोरपि दोषमौपशायिकं हष्ट्वा सिद्धमुपावर्तनम् । न त्वेवाभिप्रजातयोः| कन्यादोषमौपशायिकमनाश्व्याय प्रयच्छतः कन्यां शण्णावतिर्दण्डः शुल्कस्त्रीधनप्रतिदानं च। वरयितुर्वा वरदोषमनाश्व्याय विन्दतो द्विगुणाः। शुल्कस्त्रीधननाशश्च। द्विपदचतुष्पदानां तु कुष्ठव्याधितानामशुचीनामाश्व्याने द्वादशपणो दण्डः |त्र्प्रात्रिपक्षादिति चत्र्तुष्पदानामुपावर्तनम् । त्र्प्रासंवत्सरादिति मनुष्याणाम। तावता हि कालेन शक्यं शौचाशौचौ ज्ञातुमिति। दाता प्रतिग्रहीता च स्यातां नोपहतो यथा। दाने क्रयेवानुशयं तथा कुर्युः सभासदः |

ऋणः

Reference: कौटलीय अर्थशास्त्र अनुवादक उदयवीर् शास्त्री