शंकर आचार्यस्य जन्म ७८८ तमे वर्षे केरलस्य कलाडी अथवा 'काशल' इति ग्रामे अभवत् . तस्य पितुः नाम शिवगुरुभट्टः, मातुः नाम अयम्बम् आसीत् । चिरकालं यावत् स्वपत्न्याः शिवस्य पूजां कृत्वा शिवगुरुः पुत्ररत्नम् अवाप्तवान्, अतः सः तस्य नाम शङ्कर इति कृतवान् । यदा सः केवलं त्रिवर्षीयः आसीत् तदा तस्य पिता मृतः । सः अतीव बुद्धिमान् प्रतिभावान् च आसीत् । षड्वर्षे महाविद्वान् भूत्वा अष्टवर्षे संन्यासं गृहीतवान् । तस्य निवृत्तिका

लस्य कथा अतीव विचित्रा अस्ति। माता स्वस्य एकमात्रं पुत्रं भिक्षुत्वं न अनुमन्यते स्म इति कथ्यते | ततः एकस्मिन् दिने एकः ग्राहः नदीतीरे शंकराचार्यजी इत्यस्य पादं गृहीतवान्, ततः एतस्य समयस्य लाभं गृहीत्वा शंकराचार्यजी स्वमातरं अवदत्, "मातः, मम संन्यासं नेतुम् अनुमन्यताम्, अन्यथा ग्राहः मां खादिष्यति", एतेन भयभीतः सन्, माता तत्क्षणमेव तं संन्यासः भवितुम् अपृच्छत्।अनुज्ञां दत्तवती; आश्चर्यं च यत् माता आदेशं दत्तमात्रेण ग्राहः तत्क्षणमेव शंकराचार्यस्य पादं त्यक्तवान्। स च गोविन्दनाथात् संन्यासं गृहीतवान् | [१३] २.

प्रथमं सः काशीनगरे कतिपयान् दिनानि यावत् स्थितवान्, ततः विगिल्बिण्डुनगरस्य तलवाने उपपत्नीविषये वादविवादे मण्डनमिश्रं पराजितवान् । सः सम्पूर्णे भारते परिभ्रमन् बौद्धधर्मस्य मिथ्यात्वं सिद्ध्य वैदिकधर्मस्य पुनरुत्थानम् अकरोत् । केचन बौद्धाः तं स्वशत्रुमपि मन्यन्ते, यतः सः बौद्धान् बहुवारं वादविवादेषु पराजय्य वैदिकधर्मं पुनः स्थापितवान् ।

३२ वर्षस्य अल्पवयसि संवत् ८०० ई. सः केदारनाथस्य समीपे शिवलोकं गतः आसीत्