User:2130263neetihardras/sandbox

जापानी संस्कृति edit

 
Japanese Flag

जापानदेशे आकर्षकं बहुपक्षीयं च संस्कृतिः अस्ति;

1. कस्यचित् मिलित्वा नामपत्राणि दर्शयन् प्रणामं कर्तुं edit

जापानदेशे जनाः परस्परं मिलित्वा सम्मानं दर्शयितुं प्रणामं कुर्वन्ति तथा च नमस्कारस्य कोणः मिलनस्य व्यक्तिस्य स्थितिं निर्भरं करोति।

2. उपहारदानम् edit

उपहारदानम् अपि जापानीजनानाम् परम्परा अस्ति तथा च उपहारस्य प्रकारः अवसरस्य आधारेण भवति ।

3. पिब पाने प्रथा edit

सुनिश्चितं कुरुत यत् यदि भवान् जापानदेशे पार्टीं गच्छति तर्हि स्वयमेव स्वस्य पेयं न पातयतु यतः तत् अपमानजनकं मन्यते तस्य स्थाने अन्ये अतिथयः भवतः कृते तत् करिष्यन्ति तथा च विपरीतम्।

4. न टिपिंग edit

जापानदेशे वेटर्-चालकानाम् वा टिप्पणस्य संस्कृतिः नास्ति यतः कम्पनीयाः वा भोजनालयस्य वा कृते अपमानजनकं मन्यते यतः एतत् प्रभावं त्यजति यत् सेवाः उत्तमाः न सन्ति, अधिकनिवेशस्य आवश्यकता वर्तते।

5. सार्वजनिक निद्रा edit

जापानदेशे सार्वजनिकनिद्रा अतीव सामान्या अस्ति ये एतत् कुर्वन्ति ते परिश्रमिणः इति मन्यन्ते यतोहि ते स्वस्य फर्मस्य लाभाय घण्टाभिः यावत् कार्यं कृतवन्तः।

शिन्टो, बौद्ध धर्म एवं जापानी मान्यता पद्धति edit

Shintoism
Regions with significant populations
Largest known religion in Japan
 
The Shinto Emblem

जापानदेशे धर्मः शिन्टोधर्मस्य बौद्धधर्मस्य च विचाराणां अद्भुतमिश्रणम् अस्ति । जापानी धर्मः अपि निजी, पारिवारिकः विषयः अस्ति । प्रतिदिनजीवने धर्मस्य चर्चा दुर्लभा भवति तथा च जापानीजनाः बहुसंख्यकाः नियमितरूपेण पूजां न कुर्वन्ति वा धार्मिकत्वेन दावान् न कुर्वन्ति। परन्तु अधिकांशजना: जन्म-विवाह-मृत्युयोः धार्मिक-संस्कारं प्रति मुखं कुर्वन्ति, वर्षभरि आध्यात्मिक-मत्सुरी-(अथवा उत्सवेषु) भागं गृह्णन्ति ।

भाग्यशाली आकर्षण edit

जापानीजनानाम् कृते भाग्यं, भाग्यं, अन्धविश्वासः च महत्त्वपूर्णाः सन्ति । बहवः जनाः मन्दिरेषु वा तीर्थेषु वा लघु-लघु-आकर्षणानि क्रीणन्ति, ये ततः हस्तपुटेषु, कील-शृङ्खलासु, मोबाईल-फोनेषु वा संलग्नाः भवन्ति वा कार-मध्ये लम्बयित्वा सौभाग्यं आनयन्ति । भिन्न-भिन्न आकर्षण भिन्न-भिन्न भाग्य प्रदान करते हैं, जैसे परीक्षा सफलता या उर्वरता। प्रार्थनाः प्रायः व्रतपट्टिकासु लिख्यन्ते: एमा इति काष्ठफलकानि ये मन्दिरस्य प्राङ्गणस्य परितः शतशः लम्बन्ते। क्योटो-नगरस्य कियोमिजु-डेरा इत्यादिषु प्रसिद्धेषु मन्दिरेषु भवन्तः विविधभाषासु लिखितानि व्रतपट्टिकाः पश्यन्ति । भाग्यस्य ज्ञातुं अन्तिमः उपायः भाग्यस्खलनं ग्रहीतुं भवति । कदाचित् आङ्ग्लभाषायां उपलभ्यते, एकः भाग्यस्लिपः भवतः भविष्यस्य मूल्याङ्कनं विभिन्नक्षेत्रेषु करोति: सफलता, धनं, प्रेम, विवाहः, यात्रा इत्यादिषु। यदि भवतः सौभाग्यं दरिद्रं भवति तर्हि मन्दिरस्य प्राङ्गणे वृक्षशाखायां स्वस्य स्लिपं बद्ध्वा स्थापयतु मन्दिरे स्खलनं त्यक्त्वा भाग्यं वर्धयेत्।

जापानी भोजन edit

 
A box of Sushi
 
Japanese Tofu Soup

भोजनस्य विषये जापानीजनाः कस्यापि जातिस्य उत्साही, भावुकाः च मध्ये सन्ति ।

1. तांडुलः edit

एकदा मुद्रारूपेण व्यापारं कृत्वा तण्डुलानि २००० वर्षाणाम् अधिककालं यावत् जापानीजनानाम् एकं मुख्याहारं भवन्ति तथापि अनेकेषां भोजनानां सह वा आधारं वा भवन्ति ।

2. स्थानीय भोजनम् edit

जापानदेशः स्वस्य चतुर्णां अत्यन्तं विशिष्टानां ऋतुषु अतीव गर्वितः अस्ति तथा च प्रत्येकं ऋतुः अधिकस्वादिष्टप्रसादानां आरम्भं करोति। सुपरमार्केट्-होटेल्-सराय-रेस्टोरन्ट-स्थानेषु एतत् अतीव स्पष्टं भवति यत्र मेनू-सूचिकासु बहुधा परिवर्तनं भवति यत् किं उपलब्धं किं च ऋतुकाले अस्ति इति प्रतिबिम्बयितुं शक्यते । क्षेत्रीयविशेषतानां महती विविधतायाः कारणात् (जापानीभाषायां meibutsu इति नाम्ना प्रसिद्धम्) स्थानीयव्यञ्जनानां गर्वेण परोक्ष्यमाणानां भोजनालयानाम् अभावः नास्ति ।

3. मत्स्यः edit

मत्स्यः जापानी-आहारस्य अभिन्नः भागः अस्ति । प्रस्तावितानां मत्स्यानां विशालः सङ्ग्रहः केवलं मनः-विमोचकः अस्ति ।

4. शाकाहारी edit

यदि एतावत्पर्यन्तं सर्वं किञ्चित् मांसमत्स्यं च उन्मुखं ध्वनितुं शक्यते तर्हि आतङ्किताः न भवन्तु - जापानदेशे शाकाहारीविकल्पाः प्रचुराः सन्ति। वस्तुतः १८६८ तमे वर्षात् पूर्वं जापानदेशे सहस्राधिकवर्षेभ्यः मांसभोजनं निषिद्धम् आसीत्!


सुमो edit

जापानस्य संस्कृतिषु गहनमूलस्य सुमो इत्यस्य इतिहासः १५०० वर्षाणाम् अधिकः अस्ति । आख्यायिका अस्ति यत् जापानीजनानाम् अस्तित्वमेव देवानाम् मध्ये सुमो-मेलनस्य परिणामे सन्तुलितं जातम्, ननु च सुमो शिन्टो-संस्कारस्य रूपरूपेण उत्पन्नम् । यद्यपि एतत् व्यावसायिकक्रीडारूपेण विकसितम् अस्ति तथापि एतेषां संस्कारानाम् तत्त्वानि अद्यापि दृश्यन्ते, वलयशुद्ध्यर्थं लवणप्रयोगात् आरभ्य उपरि लम्बमानं तीर्थसदृशं छतम् ।

केन्दो edit

केण्डो-क्रीडायाः क्रुद्धः, कोलाहलपूर्णः क्रीडा सम्भवतः जापानस्य प्राचीनतमः युद्धकला अस्ति तथा च शक्तिः, कौशलं, शौर्यं च मिश्रयति ।

एवं जापानी संस्कृतिः विविधा अस्ति, अन्वेषणाय, प्रशंसितुं च रोचकं च अस्ति ।

[1]